gurudēvatā bhajanamaṃjarī

brūhi mukuṃdēti hē

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda

ślōkaḥ

kuṭilālakasaṃyuktaṃ
pūrṇachaṃdranibhānanam |
vilasatkuṃḍaladharaṃ
kṛṣṇaṃ vaṃdē jagadguram ||

kīrtanam — 6

rāgaḥ : kuraṃji

tālaḥ : ādi

brūhi mukuṃdēti
hē rasanē pāhi mukuṃdēti ||

kēśava mādhava gōviṃdēti
kṛṣṇānaṃda sadānaṃdēti ||

rādhāramaṇa harērāmēti
rājīvākṣa ghanaśyāmēti ||

garuḍagamana naṃdakahastēti
khaṃḍitadaśakaṃdharamastēti ||

akrūrapriya chakradharēti
haṃsaniraṃjana kaṃsaharēti ||

nāmāvaliḥ

gejjeya kaṭṭi ōḍi ōḍi bā bā
ō! gōpiya kṛṣṇa āḍi ōḍi bā bā
ninna puṭṭa pāda tōraleṃde bārō
ninna divya nāma pāḍi niṃte bārō

dēvakīnaṃdana rādhājīvana
kēśava harē mādhava
gōkula bālaka ōḍi bā bā
gōpāla bālaka āḍi bā bā

pāṃḍavarakṣaka pāpavināśaka
kēśava harē mādhava
arjunasārathi ajñānanāśaka
kēśava harē mādhava
gītābōdhaka ōḍi bā bā
ānaṃdadāyaka āḍi bā bā

kaṃsavimardana kāḷiṃganartana
kēśava harē mādhava
āśrita vatsala āpadbāṃdhava
kēśava harē mādhava
ōṃkāranādavē ōḍi bā bā
ānaṃdagītava hāḍi bā bā

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda