gurudēvatā bhajanamaṃjarī

nārāyaṇa tē namō

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda

ślōkaḥ

śrīvatsāṃkaṃ mahōraskaṃ
vanamālā virājitam |
śaṃkhachakradharaṃ dēvaṃ
kṛṣṇaṃ vaṃdē jagadgurum ||

kīrtanam — 7

rāgaḥ : bēhāka

tālaḥ : ādi

nārāyaṇa tē namō namō bhava
nārada sannuta namō namō ||

murahara nagadhara mukuṃda mādhava
garuḍagamana paṃkajanābha
paramapuruṣa bhavabhaṃjana tē namō
naramṛgaśarīra namō namō ||

jaladhi śayana ravichaṃdravilōchana
jalaruha bhavanuta charaṇayuga
balibaṃdhana gōpījana vallabha
naḷinōdara tē namō namō ||

ādidēva sakalāgama pūjita
yādava kula mōhana rūpa
vēdōddhara śrīveṃkaṭanāyaka
nādapriya tē namō namō ||

nāmāvaliḥ

nīlamēghaśyāmalarūpa gōpāla
nityānaṃdasvarūpa svāmi gōpāla

dēvadēva dēvakipāla gōpāla
śaṃkhachakragadādhara svāmi gōpāla

naṃdanaṃdana gōpikā lōla gōpāla
gōvardhanagiridhara svāmi gōpāla

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda