gurudēvatā bhajanamaṃjarī

jaya janārdana kṛṣṇa rādhikāpatē

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda

ślōkaḥ

kṛṣṇāya vāsudēvāya
dēvakīnaṃdanāya cha |
naṃdagōpakumārāya
gōviṃdāya namō namaḥ ||

kīrtanam — 5

rāgaḥ : kuraṃji

tālaḥ : ādi tisra gati

jaya janārdana kṛṣṇa rādhikāpatē
jana vimōchana kṛṣṇa janma mōchana
garuḍa vāhana kṛṣṇa gōpikā patē
nayana mōhana kṛṣṇa nīrajēkṣaṇa

sujana bāṃdhava kṛṣṇa suṃdarākṛte
madana kōmala kṛṣṇa mādhava harē
vasumatī patē kṛṣṇa vāsavānuja
varaguṇākara kṛṣṇa vaiṣṇavākṛte

suruchirānana kṛṣṇa śauryavāridhē
murahara vibhō kṛṣṇa muktidāyaka
vimalapālaka kṛṣṇa vallabhīpatē
kamalalōchanā kṛṣṇa kāmyadāyaka

vimalagātranē kṛṣṇa bhaktavatsala
charaṇa pallavaṃ kṛṣṇa karuṇa kōmalaṃ
kuvalaiyaikṣaṇa kṛṣṇa kōmalākṛte
tava padāṃbujaṃ kṛṣṇa śaraṇamāśraye

bhuvana nāyaka kṛṣṇa pāvanākṛte
guṇagaṇōjvalā kṛṣṇa naḷinalōchana
praṇayavāridhe kṛṣṇa guṇagaṇākara
dāmasōdara kṛṣṇa dīna vatsala

kāmasuṃdara kṛṣṇa pāhi sarvadā
narakanāśana kṛṣṇa narasahāyaka
dēvakīsuta kṛṣṇa kāruṇyāṃbhudē
kaṃsanāśana kṛṣṇa dvārakāsthita

pāvanātmaka kṛṣṇa dēhi maṃgaḷaṃ
tvat padāṃbujaṃ kṛṣṇa śyāma kōmalaṃ
bhaktavatsala kṛṣṇa kāmyadāyaka
pālisennanū kṛṣṇa śrīhari namō

bhaktadāsana kṛṣṇa harasu nī sadā
kādu niṃtenā kṛṣṇa salaheyā vibhō
garuḍa vāhana kṛṣṇa gōpikā patē
nayana mōhana kṛṣṇa nīrajēkṣaṇa

nāmāvaliḥ

vanamāli vāsudēva
jaganmōhana rādhāramaṇa
śaśivadana sarasijanayana
jaganmōhana rādhāramaṇa

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda