gurudēvatā bhajanamaṃjarī

kṛṣṇa mājhī mātā

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda

ślōkaḥ

yataḥ sarvaṃ jātaṃ viyadanila­mukhyaṃ jagadidaṃ
sthitau niḥśēṣaṃ yō'vati nija­sukhāṃśēna madhuhā |
layē sarvaṃ svasminharati kalayā
yastu sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu
kṛṣṇō'kṣiviṣayaḥ ||

kīrtanam — 4

kṛṣṇa mājhī mātā kṛṣṇā mājhā pitā |
bahiṇībaṃdhu chulatā kṛṣṇa mājhā ||

kṛṣṇa mājhā guru kṛṣṇa mājhēṃ tāruṃ |
utarī paila pāruṃ bhavanadīchē ||

kṛṣṇa mājhēṃ mana kṛṣṇa mājhēṃ jana |
sōīrā sajjana kṛṣṇa mājhā ||

tukā mhaṇē mājhā kṛṣṇa hā visāvā |
vāṭē na karāvā paratā jīvā ||

nāmāvaliḥ

kṛṣṇa kṛṣṇa mukuṃda janārdana
kṛṣṇa gōviṃda nārāyaṇa harē
kṛṣṇa harē harē kṛṣṇa harē harē
kṛṣṇa harē harē kṛṣṇa harē harē
achyutānaṃta gōviṃda mādhava
sachchidānaṃda nārāyaṇa harē
kṛṣṇa harē harē kṛṣṇa harē harē
kṛṣṇa harē harē kṛṣṇa harē harē

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda