gurudēvatā bhajanamaṃjarī

achyutaṃ kēśavaṃ kṛṣṇa dāmōdaraṃ

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda

ślōkaḥ

bhagavatpadakarapaṃkaja-pūjita
-padapadma-śaṃkhachakradhara
yadunaṃdana natanaṃdana pāhi
sadā māṃ kṛpāpayōrāśē ;
navanītādapyadhikaṃ mṛdu mama
hṛdayaṃ praṇamra rakṣāyāṃ
iti bōdhayituṃ dhatsē
navanītaṃ kiṃ karē kṛṣṇa .

kīrtanam — 3

achyutaṃ kēśavaṃ kṛṣṇa dāmōdaraṃ,
rāma nārāyaṇaṃ jānakī ballabham ;

kauna kahatā hē bhagavāna ātē nahīṃ,
tuma bhakta mīrā kē jaisē bulātē nahīm ;

kauna kahatā hai bhagavāna khātē nahīṃ,
bēra śabarī kē jaisē khilātē nahīm ;

kauna kahatā hai bhagavāna sōtē nahīṃ,
mā yaśōdā kē jaisē sulātē nahīm ;

kauna kahatā hai bhagavāna nāchatē nahīṃ,
gōpiyōṃ kī taraha tuma nachātē nahīm ;

nāma japatē chalō kāma karatē chalō,
hara samaya kṛṣṇa kā dhyāna karatē chalō ;

yāda āēgī unakō kabhī nā kabhī,
kṛṣṇa darśana tō dēṃgē kabhī nā kabhī ;

nāmāvaliḥ

gōviṃda gōviṃda gōpāla rādhāramaṇa

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda