gurudēvatā bhajanamaṃjarī

rāma rāma rāma sītā

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma

ślōkaḥ

namaḥ satāṃ śaraṇyāya
jaganmaṃgalamūrtayē ;
sītākāṃtāya rāmāya
pavitrādbhutakīrtayē .

kīrtanam — 9

rāma rāma rāma
sītā rāma rāma anniri
rāmasmaraṇeya horatu
kāla vyartha kaḷeyabēḍiri

snānasaṃdhyā nityanēma
japavatapava māḍiri
sāyōsaṃkaṭa baṃdarū
para-dharma hiḍiyabēḍiri

taṃde tāyi baṃdhu baḷaga
mithyaveṃdu tiḷiyiri
naṃdu nāneṃdeṃba mōhava
biṭṭu rāmana bhajisiri

kāma krōdha mōha biṭṭu
manasu jaḷajaḷamādiri
kāyavācha manasiniṃda
guruvige śaraṇhōgiri

pararanāri pararadravya
narakaveṃdu tiḷiyiri
chiṃteyillade rāmana
chiṃtisi janana maraṇa nīgiri

bhaktibhāvadiṃda sadguru
hariyu haraneṃdariyiri
guruvinappaṇeyaṃte naḍedare
muktiyeṃdu tiḷiyiri

divasarātre sādhusaṃtara
saṃghavannē bayasiri
brahmānaṃdaru sārihēḷuva
rāmanāmava japisiri

nāmāvaliḥ

ayōdhyavāsi rāma rāma
daśarathanaṃdana rāma rāma
jānakijīvana patita pāvana
sītā rāma rāma

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma