gurudēvatā bhajanamaṃjarī

garuḍagamana tava charaṇakamalamiha

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda

ślōkaḥ

vasudēvasutaṃ dēvaṃ
kaṃsachāṇūra mardanam |
dēvakī paramānaṃdaṃ
kṛṣṇaṃ vaṃdē jagadgurum ||

kīrtanam — 1

garuḍagamana tava charaṇakamalamiha
manasi lasatu mama nityam |
mama tāpamapākuru dēva
mama pāpamapākuru dēva ||pa||

jalajanayana vidhinamuchiharaṇamukha-
vibudhavinutapadapadma ||

bhujagaśayana bhava madanajanaka mama
jananamaraṇabhayahārī ||

śaṃkhachakradhara duṣṭadaityahara
sarvalōkaśaraṇa ||

agaṇitaguṇagaṇa aśaraṇaśaraṇada
vidalitasuraripujāla ||

bhaktavaryamiha bhūrikaruṇayā
pāhi bhāratītīrtham ||

nāmāvaliḥ

rādhē rādhē rādhē rādhē,
rādhē gōviṃda,
vṛṃdāvana chaṃda ;
anātha nātha dīna baṃdhō,
rādhē gōviṃda .

purāṇa puruṣa puṇya ślōka,
rādhē gōviṃda
naṃda kumāra navanīta chōra,
rādhē gōviṃda
yaśōdabāla yadukula tilaka,
rādhē gōviṃda
kāliya nartana kaṃsa niṣūdana,
rādhē gōviṃda
gōpī mōhana gōvardhana dhara
rādhē gōviṃda
rādhā vallabha rukmiṇī kāṃta
rādhē gōviṃda
vēṇu vilōla vijaya gōpāla,
rādhē gōviṃda
bhakta vatsala bhāgavata priya,
rādhē gōviṃda
paṃḍharīnāthā pāṃḍuraṃgā
rādhē gōviṃda

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda