gurudēvatā bhajanamaṃjarī

dāśarathē māṃ pālaya

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma

ślōkaḥ

namaḥ sachchidānaṃdarūpāya tasmai
namō dēvadēvāya rāmāya tubhyam |
namō jānakījīvitēśāya tubhyaṃ
namaḥ puṃḍarīkāyatākṣāya tubhyam ||

kīrtanam — 8

rāgaḥ : tōḍi

tālaḥ : rūpaka

dāśarathē māṃ pālaya dāritadaśavadana
dīnajanāvanadīkṣa duritāpahavīkṣa ||

kausalyāpriyatanaya kauśikamukhavinuta
daṃḍitadaityavrāta khaṃḍitaharachāpa ||

kharadūṣaṇamukharakṣō vidalananipuṇaśara
kharakiraṇānvayasāgara rākāśiśirakara ||

bhavabhayanāśanachatura bhajatāmabhayakara
bharatādyanujasamēta bhāratītīrthanuta ||

nāmāvaliḥ

śrīrāma rāma rāma rāma rāma
śṛṃgāra rāma rāma rāma rāma
vaidēhi rāma rāma rāma rāma
vaikuṃṭha rāma rāma rāma rāma

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma