gurudēvatā bhajanamaṃjarī

kausalyāsuta - kuśikātmajamakharakṣaṇadīkṣita

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma

ślōkaḥ

mahāratnapīṭhē śubhē kalpamūlē
sukhāsīnamādityakōṭiprakāśam
sadā jānakīlakṣmaṇōpētamēkaṃ
sadā rāmachaṃdraṃ bhajēhaṃ bhajēham ||

kīrtanam — 7

rāgaḥ : nādanāmakriyā

tālaḥ : ādi

kausalyāsuta - kuśikātmajamakha­rakṣaṇadīkṣita - rāma ;
māmuddhara - śaraṇāgatarakṣaka - ravikuladīpaka - rāma .

daśarathanaṃdana - ditisutakhaṃḍana - dīnajanāvana - rāma ;
puraharakārmukavidalanapaṃḍita - puruṣōttama - raghurāma .

kharadūṣaṇamukhaditisutakānana­dāvānalanibha - rāma ;
śabarīguhamukhabhaktavarārchitapādāṃbhōruha - rāma .

vālipramathana - vātātmajamukha­kapivarasēvita - rāma ;
vāsavavidhimukhasuravarasaṃstuta - vārijalōchana rāma .

daśakaṃdharamukhadānavamardana - rakṣitabhuvana - rāma ;
sītānāyaka - śīghravaraprada - sarvajagannuta - rāma .

bharmavibhūṣaṇabhūṣitavigraha - bhādhīśānana - rāma ;
bhaktabhāratītīrthasusēvita - bhadragirīśvara - rāma .

nāmāvaliḥ

śrīrām jaya rām
jaya jaya rām
śrīrām jaya rām
sītā rām
daśarathanaṃdana rām rām
daśamukhamardana rām rām
rāmabhadrāchala rāma rām
jānakijīvana rām rām
śrīrām jaya rām
jaya jaya rām
śrīrām jaya rām
sītā rām

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma