gurudēvatā bhajanamaṃjarī

śrīrāmachaṃdra kṛpālu

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma

ślōkaḥ

rāmāya rāmabhadrāya
rāmachaṃdrāya vēdhasē |
raghunāthāya nāthāya
sītāyāḥ patayē namaḥ ||

kīrtanam — 4

rāgaḥ : yamana kalyāṇi

tālaḥ : miśra chāpu

śrīrāmachaṃdra kṛpālu bhajamana
haraṇa bhavabhayadāruṇam |
navakaṃjalōchana kaṃjamukha kara­kaṃja pada kaṃjāruṇam ||

kaṃdarpa agaṇita amita chhavi nava­nīlanīrada suṃdaram |
paṭa pīta mānahu taḍita ruchi śuchi
naumi janakasutāvaram ||

bhaja dīnabaṃdhu dinēśa dānava
daitaivaṃśanikaṃdanam |
raghunaṃda ānaṃdakaṃda kōśala­chaṃda daśaratha naṃdanam ||

śiramukuṭa kuṃḍala tilaka chāru
udāru aṃgavibhūṣaṇam |
ājānubhuja śarachāpadhara saṃgrāma­jitakharadūṣaṇam ||

iti vadati tulasīdāsa śaṃkara
śēṣamunimanaraṃjanam |
mama hṛdayakaṃja nivāsa kuru
kāmādi khaladala gaṃjanam ||

nāmāvaliḥ

rāmachaṃdra raghuvīra
rāmachaṃdra raṇadhīra
rāmachaṃdra raghurāma
rāmachaṃdra paraṃdhāma
rāmachaṃdra raghunātha
rāmachaṃdra jagannātha
rāmachaṃdra mama baṃdhō
rāmachaṃdra dayāsiṃdhō

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma