gurudēvatā bhajanamaṃjarī

pibarē rāmarasaṃ

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma

ślōkaḥ

viśuddhaṃ paraṃ sachchidānaṃdarūpaṃ
guṇādhāramādhārahīnaṃ varēṇyam |
mahāṃtaṃ vibhāṃtaṃ guhāṃtaṃ guṇāṃtaṃ
sukhāṃtaṃ svayaṃ dhāma rāmaṃ prapadyē ||

kīrtanam — 3

rāgaḥ : āhira bhairava

tālaḥ : ādi

pibarē rāmarasaṃ rasanē
pibarē rāmarasam ||

dūrīkṛta pātaka saṃsargaṃ
pūrita nānāvidha phalavargam ||

janana maraṇa bhaya śōka vidūraṃ
sakala śāstra nigamāgamasāram ||

paripālita sarasija garbhāṃḍaṃ
paramapavitrīkṛta pāṣaṃḍam ||

śuddha parama haṃsāśrama gītaṃ
śukaśaunaka kauśika mukhapītam ||

nāmāvaliḥ

kamala nayana rāma
kamala charaṇa rāma
kamala nayana kamala
charaṇa patita pāvana rāma
patita pāvana rāma
jānaki jīvana rāma
patita pāvana jānaki
jīvana ānaṃdarūpa rāma
ānaṃdarūpa rāma
ayōdhyavāsī rāma
ānaṃdarūpa ayōdhyavāsī
sādhaka sajjana rāma

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma