gurudēvatā bhajanamaṃjarī

nagumōmu galavāni nā manōharuni

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma

ślōkaḥ

kalyāṇānāṃ nidhānaṃ kalimalamathanaṃ
pāvanaṃ pāvanānāṃ
pāthēyaṃ yanmumukṣōḥ sapadi parapada­prāptayē prasthitasya ;
viśrāmasthānamēkaṃ kavivaravachasāṃ
jīvanaṃ sajjanānāṃ
bījaṃ dharmadrumasya prabhavatu bhavatāṃ
bhūtayē rāmanāma .

kīrtanam — 2

rāgaḥ : madhyamāvati

tālaḥ : ādi

nagumōmu galavāni nā manōharuni
jagamēlu śūruni jānaki varuni

dēvādi dēvuni divyasuṃdaruni
śrīvāsudēvuni sītārāghavuni

sujñānanidhini sōma-sūryalōchanuni
ajñānatamamunu aṇachu bhāskaruni

nirmalākāruni nikhilāghaharuni
dharmādi mōkṣaṃbu dayachēyu ghanuni

bōdhatō palumāru pūjiṃchi nē
nā rādhiṃtu śrī tyāgarāja sannutuni

nāmāvaliḥ

rāghavaṃ karuṇākaraṃ
bhayanāśanaṃ duritāpahaṃ
mādhavaṃ madhusūdanaṃ
puruṣōttamaṃ paramēśvaraṃ

pālakaṃ bhavatārakaṃ jaya
bhāvukaṃ ripumārakaṃ
tvāṃ bhajē jagadīśvaraṃ
nararūpiṇaṃ raghunaṃdanaṃ

chidghanaṃ chirajīvinaṃ
vanamālinaṃ varadābhayaṃ
śāṃtidaṃ śivadaṃ padaṃ
śaradhāriṇaṃ jayaśālinaṃ

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma