gurudēvatā bhajanamaṃjarī

khātē bhī rāma kahō pītē bhī rāma kahō

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma

ślōkaḥ

sadā rāma rāmēti rāmāmṛtaṃ tē
sadārāmamānaṃdaniṣyaṃdakaṃdam |
pibannanvahaṃ nanvahaṃ naiva mṛtyōḥ
bibhēmi prasādādasādāttavaiva ||

kīrtanam — 1

rāgaḥ : chārukēśī

tālaḥ : ādi

khātē bhī rāma kahō
pītē bhī rāma kahō
sōtē bhī rāma kahō
rāma rāma rāma
rāma rāma rāma
rāma rāma rāma
rāma rāma rāma
rām rām rām ||

uṭhatē bhī rāma kahō
phiratē bhī rāma kahō
gira tē bhī rāma kahō
rāma rāma rāma ||

paḍhatē bhī rāma kahō
likhatē bhī rāma kahō
sunatē bhī rāma kahō
rāma rāma rāma ||

khēlatē bhī rāma kahō
jīta tē bhī rāma kahō
hāra tē bhī rāma kahō
rāma rāma rāma ||

hasa tē bhī rāma kahō
rō tē bhī rāma kahō
mara tē bhī rāma kahō
rāma rāma rāma ||

nāmāvaliḥ

rāma rāma rāma
rāma rāma rāma
rāma rāma rāma
rām rām rām

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma