gurudēvatā bhajanamaṃjarī

bhajōre bhayyā rāma

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma

ślōkaḥ

āpadāmapahartāraṃ
dātāraṃ sarvasaṃpadām |
lōkābhirāmaṃ śrīrāmaṃ
bhūyō bhūyō namāmyaham ||

ārtānāmārtihaṃtāraṃ
bhītānāṃ bhītināśanam |
dviṣatāṃ kāladaṃḍaṃ taṃ
rāmachaṃdraṃ namāmyaham ||

kīrtanam — 5

rāgaḥ : māṃḍa

tālaḥ : ādi

bhajōre bhayyā
rāma gōviṃda harē
rāma gōpāla harē ||

japa tapa sādhana kachhu nahi lāgata
kharachata nahigaṭharī |
bhajōre bhayyā rāma gōviṃda harē ||

saṃtata saṃpata sukhakē kāraṇa
jāsē bhūla bharī |
bhajōre bhayyā rāma gōviṃda harē ||

kahata kabīra jā mukharāma nahi
vā mukhadhūla bharī |
bhajōre bhayyā rāma gōviṃda harē ||

nāmāvaliḥ

rāma bhajō raghurāma bhajō
raghurāma bhajō sītārāma bhajō

ghōṣaḥ

jānakī kāṃta smaraṇaṃ jaya jaya rāma rāma