gurudēvatā bhajanamaṃjarī

sarasijanājanābhasōdari

ghōṣaḥ

bhavānī mātā kī jaya

ślōkaḥ

śivaḥ śaktyā yuktō yadi bhavati
śaktaḥ prabhavituṃ
na chēdēvaṃ dēvō na khalu
kuśalaḥ spaṃditumapi |
atastvāmārādhyāṃ harihara­viriṃchādibhirapi
praṇaṃtuṃ stōtuṃ vā kathama­kṛtapuṇyaḥ prabhavati ||

kīrtanam — 3

rāgaḥ : nāgagāṃdhārī

tālaḥ : rūpaka

sarasijanājanābhasōdari
śaṃkari pāhimām |
varadābhayakarakamalē
śaraṇāgata vatsalē ||

paraṃdhāma prakīrtitē
paśupāśavimōchikē
pannagābharaṇayutē nāga­gāṃdhārī pūjitābjapadē
sadā naṃditē saṃpadē
varaguruguha janani madaśamani
mahiṣāsura mardini maṃdagamani
maṃgaḷa vara pradāyini

nāmāvaliḥ

aṃba paramēśvari akhilāṃḍēśvari
ādi parāśakti pālaya mām
śrī bhuvanēśvari rājarājēśvari
ānaṃdarūpiṇi pālaya mām ||

ghōṣaḥ

bhavānī mātā kī jaya