gurudēvatā bhajanamaṃjarī

jaya durgē durgati parihāriṇi

ghōṣaḥ

bhavānī mātā kī jaya

ślōkaḥ

bhavāni tvaṃ dāsē mayivitara
dṛṣṭiṃ sakaruṇām
iti stōtuṃ vāṃchhan kathayati
bhavāni tvamiti yaḥ |
tadaiva tvaṃ tasmai diśasi
nijasāyujyapadavīṃ
mukuṃdabrahmēṃdrasphuṭamakuṭa­nīrājitapadām ||

kīrtanam — 2

rāgaḥ : durgā

tālaḥ : ādi

jaya durgē durgati parihāriṇi
śuṃbhavidāriṇi mātā bhavāni ||

ādiśakti parabrahma svarūpiṇi
jagajananī chaturvēda bakhāni ||

brahmāśiva hari archana kīnhō
dhyānadharata sura nara muni jñāni ||

aṣṭabhujākara khaḍgavirājē
siṃhasavāra sakala varadāni ||

brahmānaṃda śaraṇamē āyō
bhavabhaya nāśakarō mahārāṇī ||

nāmāvaliḥ

jaya jaya bhavāni jaya durgē
aṃba bhāvāni jaya durgē
bhavabhaya nāśini jaya durgē
muktipradāyini jaya durgē

ghōṣaḥ

bhavānī mātā kī jaya