gurudēvatā bhajanamaṃjarī

hē janani jagadaṃbē

ghōṣaḥ

bhavānī mātā kī jaya

ślōkaḥ

japō jalpaḥ śilpaṃ sakalamapi
mudrāvirachanā
gatiḥ prādakṣiṇyakramaṇa­maśanādyāhutividhiḥ |
praṇāmaḥ saṃvēśaḥ sukha­makhilamātmārpaṇadṛśā
saparyāparyāyastava bhavatu
yanmē vilasitam .

kīrtanam — 1

hē janani jagadaṃbē
ninnaḍige śaraṇeṃbe |
mūrjagavanāḍisuva
sūtradhāriṇi ninna |
pūjisuta vaṃdisuta
bāguvevu nāv munna |

girijātē ninnaḍiya
naṃbiruva bhaktarige |
koḍeyiṃda maremāḍu
mareyalārenu tāye

karuṇisuta nīnoliye
kallu karaguvudamma |
suravinute nī muniye
brahmāṃḍaviradammā

nāmāvaliḥ

parvatarājakumāri bhavāni
bhaṃjaya kṛpayā mama duritāni
āraṇi nāraṇi pūraṇi kāraṇi
tripurasuṃdari dēvi mīnākṣi

ghōṣaḥ

bhavānī mātā kī jaya