gurudēvatā bhajanamaṃjarī

śivarātri sāṃgavāyitu

ghōṣaḥ

hara namaḥ pārvatī patayē hara hara mahādēva |

ślōkaḥ

yōgakṣēmadhuraṃdharasya sakala­śrēyaḥpradōdyōginō
dṛṣṭādṛṣṭamatōpadēśakṛtinō
bāhyāṃtaravyāpinaḥ |
sarvajñasya dayākarasya bhavataḥ
kiṃ vēditavyaṃ mayā
śaṃbhō tvaṃ paramāṃtaraṃga iti mē
chittē smarāmyanvaham ||

kīrtanam — 6

rāgaḥ : ahirabhairava

tālaḥ : ādi tisra gati

śivarātri sāṃgavāyitu
alliruva śivanoḍane saṃgavāyitu
havana bahiraṃgavāyitu
bādhisuva śavadēha bhaṃgavāhitu ||

upavāsiyāgi nānu biḍisi
taṃdupachāra bilvagaḷanu
gupita śiva maṃdiravanu sēri
maṃṭapada bāgila teredenu ||

saṃgisadē khaṃḍadalli kūḍi
bahiraṃga brahmāṃḍadalli
maṃgaḷākāradalli beḷagutiha
liṃgavanu kaṃḍenalli ||

pātāḷa bhuvanagaḷanu
gaganāṃḍa bētāḷa bhūtagaḷanu
bhūtādi kālagaḷanu baḷasichid­jyōti rūpāytu tānu ||

abhayavē tōrutihudu
ellellū śubhamahōdayavādudu
sabhaya saṃsargaviradu
amṛtadiṃdabhiṣēkavāgutihudu ||

ghaṃṭeyanu baḍiyalilla
adu bahaḷa kaṃṭakavē tōritalla
kuṃṭarī naṃṭarilla dīpagaḷa­naṃṭisuvanāvanilla ||

gātravē kāṇalilla
adariṃda pātregaḷannirisalilla
patregavakāśavilla śivana
baḷi rātriyē tōralilla ||

bhēdavallillavāyitu
maṃtrapaṭhanādigaḷu bēḍavāyitu
pādavē bhuvanavāyitu
adariṃda pādyavē śūnyavāyitu ||

paṃchapātregaḷa torede
āgāmi saṃchitaṃgaḷanu kaḷede
paṃchāmṛtavanu savide
hariharaviriṃchirūpavanu taḷede ||

maraṇajanmaṃgaḷilla muṃdadara
bharaṇa duḥkhaṃgaḷilla
baruva tāpaṃgaḷilla idanu
sadguru śaṃkarārya balla ||

nāmāvaliḥ

śaṃkara sadāśiva sabhāpatē manōhara
chaṃdraśēkhara jaṭādhara umāmahēśvara

ghōṣaḥ

hara namaḥ pārvatī patayē hara hara mahādēva |