gurudēvatā bhajanamaṃjarī

namāmi śivaṃ sadā

ghōṣaḥ

hara namaḥ pārvatī patayē hara hara mahādēva |

ślōkaḥ

kastē bōddhuṃ prabhavati paraṃ
dēva dēva prabhāvaṃ
yasmāditthaṃ vividharachanā
sṛṣṭirēṣā babhūva |
bhaktigrāhyastvamiti bhagavan
tvāmahaṃ bhaktimātrāt
stōtuṃ vāṃchhāmyatimahadidaṃ
sāhasaṃ mē sahasva ||

kīrtanam — 5

rāgaḥ : hiṃdustāni kāpi

tālaḥ : ādi

namāmi śivaṃ sadā (dēvaṃ) | mudā ||

parātparaṃ pārvatī priyaṃ
haribrahmēṃdrasaṃpūjitam ||

jaṭādharaṃ jāhnavīyutaṃ
śaśikalāsurēkhādharaṃ ||

mṛtyuṃjayaṃ mādhavapriyaṃ
kōṭikaṃdarpa lāvaṇyam ||

nāmāvaliḥ

hē śiva śaṃkara namāmi
śaṃkara śiva śaṃkara śaṃbhō
hē girijāpati bhavāni
śaṃkara śiva śaṃkara śaṃbhō
hē śiva śaṃkara namāmi
śaṃkara śiva śaṃkara śaṃbhō
gajacharmāṃbara chaṃdrakalādhara
śiva śaṃkara śaṃbhō

ghōṣaḥ

hara namaḥ pārvatī patayē hara hara mahādēva |