gurudēvatā bhajanamaṃjarī

jaya jaya durgē

ghōṣaḥ

bhavānī mātā kī jaya

ślōkaḥ

namāmi yāminīnātha­lēkhālaṃkṛtakuṃtalām |
bhavānīṃ bhavasaṃtāpa­nirvāpaṇasudhānadīm ||

kīrtanam — 4

rāgaḥ : durgā

tālaḥ : ādi

jaya jaya durgē jitavairi vargē
viyadanilādi vichitra sargē ||

suṃdaratara charaṇāraviṃdē
sukha paripālita lōka vṛṃdē |
naṃda sunaṃdādi yōgi vaṃdyē
nārāyaṇa sōdari parānaṃdē ||

sarasa maṇi nūpura saṃgata pādē
samadhigatākhila sāṃgavēdē |
nara kinnara vara sura bahu gītē
naṃdanutē nikhilānaṃda bharitē ||

kanaka paṭāvṛta ghanatarajaghanē
kalyāṇadāyini kamanīya vadanē |
inakōṭi saṃkāśa divyābharaṇē
iṣṭa janābhīṣṭa dānanipuṇē ||

anudayalaya sachchidānaṃda latikē
ālōla maṇimaya tāṭaṃka dhanikē |
nara nāri rūpādi kārya sādhikē
nārāyaṇa tīrtha bhāvita phalakē ||

nāmāvaliḥ

jaya durge jaya durge
jaya jagadīśvari jaya durgē

ghōṣaḥ

bhavānī mātā kī jaya