gurudēvatā bhajanamaṃjarī

viśvēśvara darśana

ghōṣaḥ

hara namaḥ pārvatī patayē hara hara mahādēva |

ślōkaḥ

mahimnaḥ pāraṃtē parama­viduṣō yadyasadṛśī
stutirbrahmādīnāmapi
tadavasannāstvayi giraḥ ;
athāvāchyaḥ sarvaḥ svamati­pariṇāmāvadhi gṛṇan
mamāpyēṣastōtrē hara!
nirapavādaḥ parikaraḥ .

kīrtanam — 2

rāgaḥ : siṃdhubairavi

tālaḥ : rūpaka

viśvēśvara darśana kara chala
mana tuma kāśī ||

viśvēśvara darśana jaba kīnhō
bahu prēma sahita
kāṭē karuṇā nidāna janana maraṇa phāsa

bhahatī jinakī purī mō gaṃgā
paya ke samāna
vā ke taṭa ghāṭa ghāṭa
bhara rāhē saṃnyāsi

bhasma aṃga bhuja triśūla
aura mē lāsē nāga
māyi girijā ardhāṃga dharē
tribhuvana jina dāsī

padmanābha kamalanayana
trinayana śaṃbhū mahēśa
bhaja lē yē dō svarūpa
rahalē avināśi

nāmāvaliḥ

śaṃbhō śaṃkara śiva śaṃbhō śaṃkara
śaṃbhō śaṃkara sāṃba sadāśiva
śaṃbhō śaṃkara
pārvatī nāyaka paramēśa pāhimāṃ
śaṃbhō śaṃkara sāṃba sadāśiva
śaṃbhō śaṃkara

ghōṣaḥ

hara namaḥ pārvatī patayē hara hara mahādēva |