gurudēvatā bhajanamaṃjarī

śaṃbhōmahādēva śaṃkara

ghōṣaḥ

hara namaḥ pārvatī patayē hara hara mahādēva |

ślōkaḥ

manastē pādābjē nivasatu
vachaḥ stōtra-phaṇitau
karau chābhyarchāyāṃ śrutirapi
kathākarṇana-vidhau ;
tava dhyānē buddhirnayana-yugalaṃ
mūrti-vibhavē
para-graṃthān kairvā parama­śiva jānē paramataḥ .

kīrtanam — 1

rāgaḥ : paṃtuvarāḷi

tālaḥ : rūpakaṃ

śaṃbhōmahādēva
śaṃkara girijāramaṇa ||

śaṃbhō mahādēva
śaraṇāgatajanarakṣaka |
aṃbhōruhalōchana padāṃbuja bhaktiṃ dēhi ||

paramadayākara mṛgadhara
hara gaṃgādhara dharaṇī
dharabhūṣaṇa tyāgarājavara
hṛdayanivāsa
surabṛṃda kirīṭamaṇivara
nīrājitapāda gō-
puravāsa suṃdarēśa girīśa
parātpara bhavahara .

nāmāvaliḥ

śaṃkara chaṃdraśēkhara
gaṃgādhara sumanōhara
pāhi māṃ abhayaṃkara
mṛtyuṃjaya sarvēśvara
nīlakaṃṭha bhālanētra
bhasmabhūṣita suṃdara
pāhi māṃ karuṇākara
paramēśvara viśvēśvara

ghōṣaḥ

hara namaḥ pārvatī patayē hara hara mahādēva |