gurudēvatā bhajanamaṃjarī

jaya dēva jaya dēva jaya dīnaśaraṇya

ghōṣaḥ

dakṣiṇāmnāya śṛṃgēri śāradāpīṭha jagadguru mahārāja kī jai|śṛṃgēri jagadguru vidyāraṇya guru mahārāja kī jai|jagadguru nṛsiṃhabhāratī guru mahārāja kī jai|jagadguru śrīsachchidānaṃda śivābhinavanṛsiṃha bhāratī guru mahārāja kī jai|jagadguru śrīchaṃdraśēkharabhāratī guru mahārāja kī jai|jagadguru śrī abhinava vidyā tīrtha guru mahārāja kī jai|jagadguru śrī bhāratītīrtha guru mahārāja kī jai|jagadguru śrī vidhuśēkhara bhāratī guru mahārāja kī jai|

ślōkaḥ

vidyāvinayasaṃpannaṃ
vītarāgaṃ vivēkinam |
vaṃdē vēdāṃtatattvajñaṃ
vidhuśēkharabhāratīm ||

kīrtanam — 14

rāgaḥ : kuraṃji

tālaḥ : ādi tisra gata

jaya dēva jaya dēva jaya dīnaśaraṇya,
anupamakāruṇya
vidhuśēkharabhāratiguruparahaṃsavarēṇya
jaya dēva jaya dēva ||

gurucharaṇāṃbujabhṛṃga tyaktākhilasaṃga
natajanasadayāpāṃga kṛtasaṃsṛtibhaṃga ||

śrutiśāstrāvanadīkṣa nayabōdhanadakṣa
patitōddharaṇakaṭākṣa śritakalpakavṛkṣa ||

āstikatāsaṃpōṣa smitapūrvakabhāṣa
bhaktyaivāhitatōṣa sakalāghasuśōṣa ||

śaśadharaśēkharabhāratiyatyaparākāra
nigamāṃtārthavichāra svātmaikavihāra ||

nāmāvaliḥ

pāhi māṃ jagadgurō
dīnaśaraṇya pāhi māṃ
rakṣa māṃ gurunātha
vidhuśēkhara bhārati rakṣa māṃ

ghōṣaḥ

dakṣiṇāmnāya śṛṃgēri śāradāpīṭha jagadguru mahārāja kī jai|śṛṃgēri jagadguru vidyāraṇya guru mahārāja kī jai|jagadguru nṛsiṃhabhāratī guru mahārāja kī jai|jagadguru śrīsachchidānaṃda śivābhinavanṛsiṃha bhāratī guru mahārāja kī jai|jagadguru śrīchaṃdraśēkharabhāratī guru mahārāja kī jai|jagadguru śrī abhinava vidyā tīrtha guru mahārāja kī jai|jagadguru śrī bhāratītīrtha guru mahārāja kī jai|jagadguru śrī vidhuśēkhara bhāratī guru mahārāja kī jai|