gurudēvatā bhajanamaṃjarī

subrahmaṇyaṃ sadā vaṃdē

ghōṣaḥ

vallīdēvasēnā samēta subramaṇya svāmī kī jai

ślōkaḥ

subrahmaṇyaṃ dēvasēnādhināthaṃ
sutrāmādyairāditēyaissamīḍyaṃ ;
gaurīputraṃ garvitēṃdrārikālaṃ
vaṃdē bhaktyā vāṃchhitārthasya siddhyai .

kīrtanam — 1

rāgaḥ : ṣaṇmukhapriyā

tālaḥ : ādi

subrahmaṇyaṃ sadā vaṃdē
chiṃtitasakalēṣṭadānadīkṣaṃ tam |

duṣṭadaityavināśanaṃ
dēvasēnānāyakam
dīnarakṣaṇatatparaṃ
dayāpārāvāram ||

bhavabhītinivāraṇaṃ
bhavānīpriyatanayam
bhuktimuktiphalapradaṃ
bhāratītīrthasēvitam ||

nāmāvaliḥ

subrahmaṇyaṃ subrahmaṇyaṃ!
ṣaṇmukhanātha subrahmaṇyaṃ!
harahara śivaśiva subrahmaṇyaṃ!
bhaja bhaja hara hara subrahmaṇyaṃ!
nāgarūpadhara subrahmaṇyaṃ!
nāgadōṣahara subrahmaṇyaṃ!
nādavilōla subrahmaṇyaṃ!
bhaja bhaja hara hara subrahmaṇyaṃ! ||

pārvati naṃdana subrahmaṇyaṃ!
pāvanarūpa subrahmaṇyaṃ!
jñāna pradīpa subrahmaṇyaṃ!
bhaja bhaja hara hara subrahmaṇyaṃ! ||

surakula śrēṣṭha subrahmaṇyaṃ!
narakula dīpaṃ subrahmaṇyaṃ!
varaguṇa śīlaṃ subrahmaṇyaṃ!
bhaja bhaja hara hara subrahmaṇyaṃ! ||

valli manōhara subrahmaṇyaṃ!
varadayākāra subrahmaṇyaṃ!
valmīka vāsane subrahmaṇyaṃ!
bhaja bhaja hara hara subrahmaṇyaṃ! ||

mayūra vāhana subrahmaṇyaṃ!
kēyūra hāra subrahmaṇyaṃ!
siṃdhūra tilaka virājita vēla!
bhaja bhaja hara hara subrahmaṇyaṃ!

kārtikēya subrahmaṇyaṃ!
kīrtana priya subrahmaṇyaṃ!
ṣaṇmukhapriyane subrahmaṇyaṃ!
bhaja bhaja hara hara subrahmaṇyaṃ! ||

ghōṣaḥ

vallīdēvasēnā samēta subramaṇya svāmī kī jai