gurudēvatā bhajanamaṃjarī

satī āryeyū

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |

ślōkaḥ

āryāṃbājaṭharē janirdvijasatī­dāridryanirmūlanaṃ
saṃnyāsāśrayaṇaṃ gurūpasadanaṃ
śrīmaṃḍanādērjayaḥ |
śiṣyaughagrahaṇaṃ subhāṣyarachanaṃ
sarvajñapīṭhāśrayaḥ
pīṭhānāṃ rachanēti saṃgrahamayī
saiṣā kathā śāṃkarī ||

kīrtanam — 7

satī āryeyū śivagurū tāyi taṃde
jagakkāgi ī jōḍiyōḷ huṭṭi baṃde |
ahōbhāgyavā kālaṭī janma bhūmi
namaskāra śrī śaṃkarāchārya svāmi ||

bahūjñāna vairāgya taṃditta ninnā
mahā brahmacharyakke jōḍāvudinnā |
sukumāryadallē tapaḥchakravartī
namaskāra śrī śaṃkarāchārya mūrtī ||

turīyāśramāvāytu ninnī sajīvā
śrutīyarthakū baṃtu susthairyabhāvā |
samastargu saddharma sāridda kīrtī
namaskāra śrī śaṃkarāchārya mūrtī ||

mahāmōhadāsaktiya gedda ninna
iḍī jñāna vijñāna veṃthā prasannā |
tiḷī buddhigē ninna sāmarthya gottu
prasiddhādarā śaṃkarā ninna pattu ||

śṛtī svānubhūtī gurūktī ramāṇyā
guṇī pāvanī śaṃkarīvāṇi puṇya |
mumukṣutvavelliddarū nī śaraṇyā
namō śaṃkarāchārya vidvadvarēṇyā ||

samānānu bhāvā samāna pratītī
samānasthitī viśvadābhāsarītī |
vinākāraṇā bhēdadī bhrāṃtiyeṃdā
mahājñāni śrī śaṃkarāchāryapādā ||

iḍī bhāratā sutti sujñāna bitti
samāja vyavasthā sthitī mēlaketti |
prapaṃchakke nī dāri tōridda sūryā
namastē jagatpīṭhadāchārya varyā ||

maṭhasthāpisī vāsisī nālku dikku
yaśō duṃdhubhīnāda vellellu hokku |
nijakkīta bhūmaṃḍalāchāryaneṃdu
nutī māḍitī śaṃkarā dēvareṃdu ||

dayāsāgarā śaṃkarā dīna baṃdhu
sadā ī hṛdākāśavaṃ nechchiniṃdu |
kṛpā māḍapā bēḍalinnāvudannā
ivā ninnavā ninna yōgīśa dhanyā ||

nāmāvaliḥ

śaṃkarāchārya gurunātha |
sad-vidyādāyaka jagannātha |
śaṃkarāchārya jagadgurō |
sad-dharmasthāpaka kalpatarō |

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |