gurudēvatā bhajanamaṃjarī

mudā karēṇa pustakaṃ

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |

kīrtanam — 8

mudā karēṇa pustakaṃ
dadhānamīśarūpiṇaṃ
tathā'parēṇa mudrikāṃ
namattamōvināśinīm |
kusuṃbhavāsasāvṛtaṃ
vibhūtibhāsiphālakaṃ
natāghanāśanē rataṃ namāmi śaṃkaraṃ gurum ||

parāśarātmajapriyaṃ
pavitritakṣamātalaṃ
purāṇasāravēdinaṃ
sanaṃdanādisēvitam |
prasannavaktrapaṃkajaṃ
prapannalōkarakṣakam
prakāśitādvitīyatattva­māśrayāmi dēśikam ||

sudhāṃśuśēkharārchakaṃ
sudhīṃdrasēvyapādukaṃ
sutādimōhanāśakaṃ
suśāṃtidāṃtidāyakam |
samastavēdapāragaṃ
sahasrasūryabhāsuraṃ
samāhitākhilēṃdriyaṃ
sadā bhajāmi śaṃkaram ||

yamīṃdrachakravartinaṃ
yamādiyōgavēdinaṃ
yathārthatattvabōdhakaṃ
yamāṃtakātmajārchakam |
yamēva muktikāṃkṣayā
samāśrayaṃti sajjanā-
namāmyahaṃ sadā guruṃ
tamēva śaṃkarābhidham ||

svabālya ēva nirbharaṃ
ya ātmanō dayālutāṃ
daridravipramaṃdirē
suvarṇavṛṣṭimānayan |
pradarśya vismayāṃbudhau
nyamajjayat samānjanān
sa ēva śaṃkarassadā
jagadgururgatirmama ||

yadīyapuṇyajanmanā
prasiddhimāpa kālaṭī
yadīyaśiṣyatāṃ vrajan
sa tōṭakō'pi paprathē |
ya ēva sarvadēhināṃ
vimuktimārgadarśakō-
narākṛtiṃ sadāśivaṃ
tamāśrayāmi sadgurum ||

sanātanasya vartmanaḥ
sadaiva pālanāya yaḥ
chaturdiśāsu sanmaṭhān
chakāra lōkaviśrutān |
vibhāṃḍakātmajāśramādi­susthalēṣu pāvanān
tamēva lōkaśaṃkaraṃ
namāmi śaṃkaraṃ gurum ||

yadīyahastavārijāta­supratiṣṭhitā satī
prasiddhaśṛṃgabhūdharē
sadā praśāṃtibhāsurē |
svabhaktapālanavratā
virājatē hi śāradā
sa śaṃkaraḥ kṛpānidhiḥ
karōtu māmanēnasam ||

imaṃ stavaṃ jagadgurō­rguṇānuvarṇanātmakaṃ
samādarēṇa yaḥ paṭhē­dananyabhaktisaṃyutaḥ |
samāpnuyāt samīhitaṃ
manōrathaṃ narō'chirāt
dayānidhēssa śaṃkarasya
sadgurōḥ prasādataḥ ||

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |