gurudēvatā bhajanamaṃjarī

śaṃkaradēśika māmava

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |

ślōkaḥ

rājādhīrājapadavīṃ
sadyaḥ prāpnōti dīnadhaurēyaḥ |
yasyāpāṃgālōkāt tamahaṃ
praṇamāmi śaṃkarāchāryam ||

kīrtanam — 6

rāgaḥ : haṃsanaṃdi

tālaḥ : rūpaka

śaṃkaradēśika māmava kiṃkaramatidīnam |
bhaṃguraviṣayāsaktaṃ bhavabhītigrastam ||

pūrṇātīrasamudbhava chūrṇitaduritaugha |
kāṣāyāṃbarabhūṣita karadhṛtachinmudra ||

vēdāṃtāṃbudhisōma vidrāvitakāma |
nigṛhītākhilakaraṇa nikhilāstikaśaraṇa ||

śṛṃgāchalakṛtavāsa śritaśaśimaulīśa |
pālitabhaktavrāta bhāratītīrthanuta ||

nāmāvaliḥ

lōkagurō māṃ pāhi
gurō śaṃkaradēśika jagadgurō

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |