gurudēvatā bhajanamaṃjarī

vaṃdipe nimage gurunātha

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |

ślōkaḥ

natvā yatpadayugmaṃ
vāchaspatigarvahārivāk tatayaḥ |
prabhavaṃti hi bhuvi mūkāstamahaṃ
praṇamāmi śaṃkarāchāryam ||

kīrtanam — 5

rāgaḥ : gaṃbhīra nāṭai

tālaḥ : ādi

vaṃdipe nimage gurunātha |
modaloṃdipe nimage gurunātha |

hiṃdu muṃdariyada nimma
kaṃdanāda enna nityānaṃdadalli
sērisō gurunāthā |

īśa nimma dāsarige
dāsanāde enna bhavapāśavannu
harisō gurunātha |

bhēdavāda vādigaḷa
hādiyannu biḍisi nimma
pādavannu pālisō gurunātha |

līleyiṃda nimma pāda
dhūḷī enna śiradamēle
bīḷuvaṃte māḍō nī gurunātha |

alli illi iruvo dēvarellā baṃdu ninna pāda-
dalli niṃtarallō śrī gurunātha |

guruve nimma charaṇadalli
karaṇaviṭṭenayyā muṃde
maraṇavannu harisō gurunātha |

taṃde tāyi daiva nīne eṃdu
ninna charaṇadoḷu niṃdu
baṃdu niṃtenō gurunātha |

parama nimma pādadalli
śiravaniṭṭa naranu puraharana
mīruvanu hē gurunātha |

maṃkanādoḍēnu nimma kiṃkaranādōḍe
guru śaṃkaranāguva gurunātha ||

nāmāvaliḥ

śaṃkarāchārya gurunātha
nityatṛpta gurunātha
śaṃkarāchārya gurunātha
niṣkalaṃka gurunātha
śaṃkarāchārya gurunātha
puṇyaśīla gurunātha
śaṃkarāchārya gurunātha
nityatuṣṭa gurunātha
pāhi māṃ gurunātha
śaṃkarāchārya gurunātha

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |