gurudēvatā bhajanamaṃjarī

viditākhilaśāstrasudhājaladhē

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |

kīrtanam — 4

viditākhilaśāstrasudhājaladhē
mahitōpaniṣatkathitārthanidhē |
hṛdayē kalayē vimalaṃ charaṇam
bhava śaṃkaradēśika mē śaraṇam ||

karuṇāvaruṇālaya pālaya mām
bhavasāgaraduḥkhavidūnahṛdam |
rachayākhiladarśanatattvavidam
bhava śaṃkaradēśika mē śaraṇam ||

bhavatā janatā suhitā bhavitā
nijabōdha vichāraṇa chārumatē |
kalayēśvarajīvavivēkavidam
bhava śaṃkaradēśika mē śaraṇam ||

bhava ēva bhavāniti mē nitarām
samajāyata chētasi kautukitā |
mama vāraya mōha mahājaladhim
bhava śaṃkaradēśika mē śaraṇam ||

sukṛtē'dhikṛtē bahudhā bhavatō
bhavitā padadarśana lālasatā |
atidīnamimaṃ paripālaya mām
bhava śaṃkaradēśika mē śaraṇam ||

jagatīmavituṃ kalitākṛtayō
vicharaṃti mahāmahasaśphalataḥ |
ahimāṃśurivātra vibhāsi gurō
bhava śaṃkaradēśika mē śaraṇam ||

gurupuṃgava puṃgava kētana tē
samatāmayatāṃ na hi kōpi sudhīḥ |
śaraṇāgatavatsala tattvanidhē
bhava śaṃkaradēśika mē śaraṇam ||

viditā na mayā viśadaikakalā
na cha kiṃchana kāṃchanamasti gurō |
dhṛtamēva vidhēhi kṛpāṃ sahajām
bhava śaṃkaradēśika mē śaraṇam ||

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |