gurudēvatā bhajanamaṃjarī

śrīśaṃkarāchāryavaryaṃ

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |

ślōkaḥ

avatīrṇaścha kālaṭyāṃ
kēdārēṃtarhitaścha yaḥ |
chatuṣpīṭhapratiṣṭhātā
jayatāchchhaṃkarō guruḥ ||

kīrtanam — 3

śrīśaṃkarāchāryavaryaṃ
sarvalōkaikavaṃdyaṃ bhajē dēśikēṃdram |

dharmaprachārē'tidakṣaṃ
yōgigōviṃdapādāptasaṃnyāsadīkṣam |
durvādigarvāpanōdaṃ
padmapādādiśiṣyālisaṃsēvyapādam ||

śaṃkādridaṃbhōlilīlaṃ
kiṃkarāśēṣaśiṣyāli saṃtrāṇaśīlam |
bālārkanīkāśachēlaṃ
bōdhitāśēṣavēdāṃta gūḍhārthajālam ||

rudrākṣamālāvibhūṣaṃ
chaṃdramaulīśvarārādhanāvāptatōṣam |
vidrāvitāśēṣadōṣaṃ
bhadrapūgapradaṃ bhaktalōkasya nityam ||

pāpāṭavīchitrabhānuṃ
jñānadīpēna hārdaṃ tamō vārayaṃtam |
dvaipāyanaprītibhājaṃ
sarvatāpāpahāmōghabōdhapradaṃ tam ||

rājādhirājābhipūjyaṃ
ramyaśṛṃgādrivāsaikalōlaṃ yatīḍyam |
rākēṃdusaṃkāśavaktraṃ ratnagarbhēbhavaktrāṃghripūjānuraktam ||

śrībhāratītīrthagītaṃ
śaṃkarāryastavaṃ yaḥ paṭhēdbhaktiyuktaḥ |
sō'vāpnuyātsarvamiṣṭaṃ
śaṃkarāchāryavaryaprasādēna tūrṇam ||

nāmāvaliḥ

śaṃkaradēśika māṃ pāhi
śivagurutanaya māṃ pāhi
sajjanapūjita māṃ pāhi
sadguṇaśōbhita māṃ pāhi
kālaṭyudbhava māṃ pāhi
kāmavivarjita māṃ pāhi
āryāṃbāsuta māṃ pāhi
ārtivināśana māṃ pāhi
sarvajñagurō māṃ pāhi
sarvaśivaṃkara māṃ pāhi

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |