gurudēvatā bhajanamaṃjarī

mudākarāttamōdakaṃ sadā vimuktisādhakaṃ

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |

kīrtanam — 6

mudākarāttamōdakaṃ sadā vimuktisādhakaṃ
kalādharāvataṃsakaṃ vilāsalōkarakṣakam |
anāyakaikanāyakaṃ vināśitēbhadaityakaṃ
natāśubhāśunāśakaṃ namāmi taṃ vināyakam ||

natētarātibhīkaraṃ navōditārkabhāsvaraṃ
namatsurārinirjaraṃ natādhikāpaduddharam |
surēśvaraṃ nidhīśvaraṃ gajēśvaraṃ gaṇēśvaraṃ
mahēśvaraṃ tamāśrayē parātparaṃ niraṃtaram ||

samastalōkaśaṃkaraṃ nirastadaityakuṃjaraṃ
darētarōdaraṃ varaṃ varēbhavaktramakṣaram |
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
manaskaraṃ namaskṛtāṃ namaskarōmi bhāsvaram ||

akiṃchanārtimārjanaṃ chiraṃtanōktibhājanaṃ
purāripūrvanaṃdanaṃ surārigarvacharvaṇam |
prapaṃchanāśabhīṣaṇaṃ dhanaṃjayādibhūṣaṇaṃ
kapōladānavāraṇaṃ bhajē purāṇavāraṇam ||

nitāṃtakāṃtadaṃtakāṃtimaṃtakāṃtakātmajaṃ
achiṃtyarūpamaṃtahīnamaṃtarāyakṛṃtanam |
hṛdaṃtarē niraṃtaraṃ vasaṃtamēva yōgināṃ
tamēkadaṃtamēkamēva chiṃtayāmi saṃtatam ||

mahāgaṇēśapaṃcharatnamādarēṇa yōnvahaṃ
prajalpati prabhātakē hṛdi smaran gaṇēśvaram |
arōgatāmadōṣatāṃ susāhitīṃ suputratāṃ
samīhitāyuraṣṭabhūtimabhyupaiti sō'chirāt ||

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |