gurudēvatā bhajanamaṃjarī

śāradē karuṇānidhē

ghōṣaḥ

jagadaṃbā śāradā mātā kī jai

ślōkaḥ

śāradā śāradāṃbhōja­vadanā vadanāṃbujē |
sarvadā sarvadāsmākaṃ
sannidhiṃ sannidhiṃ kriyāt ||

kīrtanam — 1

rāgaḥ : hamīr kalyāṇ

tālaḥ : chāpu

śāradē karuṇānidhē
sakalānavāṃba sadā janān |
chāraṇādimagīta-vaibhava­-pūritākhila-diktatē ||

bharma-bhūṣaṇa-bhūṣitē
vararatna mauli virājitē |
śarmadāyini karmamōchini
nirmalaṃ kuru mānasam ||

hasta saṃdhṛta pustakākṣapaṭī
sudhā ghaṭa mudrikē |
kastavāsti hi varṇanē
chaturō naraḥ khacharō'thavā ||

nāmāvaliḥ

śārade śārade divyamatīdē śārade

ghōṣaḥ

jagadaṃbā śāradā mātā kī jai