gurudēvatā bhajanamaṃjarī

uṭhā uṭhā hō sakaḷika

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |

ślōkaḥ

samastalōka śaṃkaraṃ
nirastadaitya kuṃjaraṃ
darētarōdaraṃ varaṃ
varēbhavaktramakṣaram |
kṛpākaraṃ kṣamākaraṃ
mudākaraṃ yaśaskaraṃ
manaskaraṃ namaskṛtāṃ
namaskarōmi bhāsvaram ||

kīrtanam — 5

uṭhā uṭhā hō sakaḷika,
vāchē smarāvā gajamukha
ṛddhi-siddhichā nāyaka,
sukhadāyaka bhaktāṃsī

aṃgī śēṃdurāchī uṭī,
māthā śōbhatasē kīriṭī
kēśara kastūrī lalāṭī,
kaṃṭhīhāra sājirā

kānī kuṃḍalāṃchī prabhā,
chaṃdra-sūrya jaisē nabhā
mājī nāgabaṃdī śōbhā,
smaratāṃ ubhā javaḷī tō

kāṃsē pītāṃbarāchī dhaṭī,
hātī mōdakāṃchī vāṭī
rāmānaṃda smaratāṃ kaṃṭhī,
tō saṃkaṭī pāvatō

nāmāvaliḥ

vighnēśaṃ bhajarē mānasa vighnaharaṃ bhajarē

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |