gurudēvatā bhajanamaṃjarī

tāṃḍava nṛtyakarī gajānana

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |

ślōkaḥ

vāgīśādyāḥ sumanasaḥ
sarvārthānāmupakramē |
yannatvā kṛtakṛtyāḥ syuḥ
tannamāmi gajānanam ||

kīrtanam — 4

rāgaḥ : darbāri kānaḍa

tālaḥ : ādi

tāṃḍava nṛtyakarī gajānana .

dhima-kiṭa dhima-kiṭa vājē mṛduṃga ;
brahmā tāla dharī gajānana .

tēhatīsa kōṭī suragaṇa dāṭī ;
madhyē śiva gaurī gajānana .

nāmī raṃgalē dāsa sadōdita ;
śōbhē chaṃdra śirī gajānana .

ānaṃdātmaja mhaṇē gajavadana ;
bhavabhaya dūra karī gajānana .

nāmāvaliḥ

gaurīnaṃdana gajānana
girijānaṃdana niraṃjana
pārvatinaṃdana śubhānana
pāhi prabhō māṃ pāhi prasanna |

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |