gurudēvatā bhajanamaṃjarī

praṇamāmi gaṇēśvaraṃ

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |

ślōkaḥ

vaṃdē dēvaṃ vibudhavinutaṃ
vēdavēdyaṃ dayāluṃ
vighnadhvāṃta praśamanaraviṃ
viśvavaṃdyaṃ prasannam |
vētaṃḍāsyaṃ vidalitaripuṃ
vāmadēvāgryasūnuṃ
vidyānāthaṃ vimalayaśasaṃ
vāṃchhitārthapradaṃ tam ||

kīrtanam — 3

rāgaḥ : sāvērī

tālaḥ : rūpaka

praṇamāmi gaṇēśvaraṃ vighnadhvāṃtadinēśvaram ||

purāripriyanaṃdanaṃ surāridarpadalanaṃ
murāripūjitapadaṃ vidāritāṃtarāyam ||

ajñānamāśu vināśayaṃtaṃ
prajñāṃ drutaṃ prayachchhaṃtaṃ
bhaktābhīṣṭapradātāraṃ
bhāratītīrthapūjitam ||

nāmāvaliḥ

śrī gaṇēśaṃ bhajarē mānasa
śrī gaṇēśaṃ bhaja bhajarē |
śrī gaṇēśaṃ śrī gaṇēśaṃ
gaṇādhināthaṃ bhaja bhajarē ||
śaktigaṇapatiṃ bhajarē mānasa
vidyāgaṇapatiṃ bhaja bhajarē |
śaktigaṇapatiṃ vidyāgaṇapatiṃ
gaṇādhināthaṃ bhaja bhajarē ||
staṃbhagaṇapatiṃ bhajarē mānasa
tōraṇagaṇapatiṃ bhajarē |
staṃbhagaṇapatiṃ tōraṇagaṇapatiṃ
gaṇādhināthaṃ bhaja bhajarē ||

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |