gurudēvatā bhajanamaṃjarī

gāiyē gaṇapati jagavaṃdana

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |

ślōkaḥ

gajānanaṃ bhūtagaṇādi sēvitaṃ
kapittha jaṃbūphalasāra bhakṣitam |
umāsutaṃ śōka vināśakāraṇaṃ
namāmi vighnēśvara pādapaṃkajam ||

kīrtanam — 2

rāgaḥ : kalyāṇi

tālaḥ : ādi

gāiyē gaṇapati jagavaṃdana
śaṃkara suvana bhavānī naṃdana

siddhi sadana gajavadana vināyaka
kṛpā siṃdhu suṃdara saba nāyaka

mōdaka priya muda maṃgala dātā
vidyā vāridhi buddhi vidhātā

māṃgata tulasīdāsa kara jōrē
basahū rāmasiya mānasa mōrē

nāmāvaliḥ

bhajisuve gajamukha dēvana |
aja sura manu muni vaṃdyana ||

gaja charmāṃbara dhara suta gaṇapana |
sujanōddhāra gaṇēśana ||

sāṃba śivana vara kaṃdanā |
tuṃburu nārada sēvyanā |
beṃbiḍadanudina bhajakara karuṇadi |
saṃbhramadali porevātana ||

daśabhuja dharisida dēvanā |
paśupati īśa kumāranā |
vasudheyoḷadhika kuṭachādri puradoḷu |
kuśaladi nelesida dēvanā ||

hēraṃba moreyā siddhi buddhi ramaṇa |
gaṇēśa vakratuṃḍa akhaṃḍa bhajanā ||

ghōṣaḥ

vighnēśvara bhagavāna kī jai | vidyā gaṇapatī kī jai |