gurudēvatā bhajanamaṃjarī

maṃgaḷa ślōkagaḷu

yaśśivō nāmarūpābhyāṃ
yā dēvī sarvamaṃgalā |
tayōssaṃsmaraṇāt puṃsāṃ
sarvatō jaya maṃgalam ||

vidyāmudrākṣamālā'mṛtakalaśakarā
kōṭisūryaprakāśā
jāyā padmōdbhavasya praṇatajanatatēḥ
sarvamiṣṭaṃ diśaṃtī |
iṃdrōpēṃdrādivaṃdyā tribhuvanajananī
vāksavitrī śaraṇyā
sēyaṃ śrīśāradāṃbā sakalasukhakarī
maṃgalāni pradadyāt ||

ōmiti pratipādyāya
brahmaṇē gurumūrtayē |
śaṃkarāchāryarūpāya
paramēśāya maṃgalam ||

brahmasūtrōpaniṣadāṃ
bhāṣyakartē'khilātmanē |
sarvajñāya śivāyāstu
maṃgalaṃ maṃgalātmanē ||

maṃgalaṃ maskarīṃdrāya
mahanīya guṇātmanē |
śāradāpīṭhasarvasva
sārvabhaumāya maṃgalam ||

śrīrāmachaṃdraḥ śritapārijātaḥ
samasta kalyāṇa guṇābhirāmaḥ ;
sītāmukhāṃbhōruha chaṃcharīkaḥ
niraṃtaraṃ maṃgalamātanōtu .

ananyāśchiṃtayaṃtō māṃ
yē janāḥ paryupāsatē |
tēṣāṃ nityābhiyuktānāṃ
yōgakṣēmaṃ vahāmyaham ||

sarvadā sarvakāryēṣu
nāsti tēṣāmamaṃgalam |
yēṣāṃ hṛdisthō bhagavān
maṃgalāyatanaṃ hariḥ ||

lābhastēṣāṃ jayastēṣāṃ
kutastēṣāṃ parābhavaḥ |
yēṣāmiṃdīvaraśyāmō
hṛdayasthō janārdanaḥ ||

rājādhirājavēṣāya
rājat-kōdaṃḍabāhavē |
rājīvachārunētrāya
rāmabhadrāya maṃgalam ||

prahlādastutisaṃtuṣṭa­prasannanijamūrtayē |
varadābhayahastāya
varadāya cha maṃgalam ||

ullaṃghya siṃdhōḥ salilaṃ salīlaṃ
yaḥ śōkavahniṃ janakātmajāyāḥ |
ādāya tēnaiva dadāha laṃkāṃ
namāmi taṃ prāṃjalirāṃjanēyam ||

kāṃchanādrinibhāṃgāya
vāṃchhitārthapradāyinē |
aṃjanābhāgyarūpāya
āṃjanēyāya maṃgalam ||

kāyēna vāchā manasēṃdriyairvā
buddhyātmanā vā prakṛtēḥ svabhāvāt |
karōmi yadyat sakalaṃ parasmai
nārāyaṇāyēti samarpayāmi ||

karacharaṇakṛtaṃ vā­kkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā
mānasaṃ vāparādham |
viditamaviditaṃ vā
sarvamētatkṣamasva
jaya jaya karuṇābdhē
śrīmahādēva śaṃbhō ||

sarvēṣu dēśēṣu yathēṣṭavṛṣṭiḥ
saṃpūrṇasasyā cha mahī chakāstu ;
sarvē janāssaṃtu sukhēna yuktāḥ
svasvēṣu dharmēṣu ratāścha nityam .

śāradē pāhi māṃ
śaṃkara rakṣamām |
śāradē pāhi māṃ
śaṃkara rakṣamām ||