gurudēvatā bhajanamaṃjarī

guruvāra bhajana paddhati

prati guruvāradaṃdu ī muṃde nigadi paḍisiruva kramadaṃte bhajaneyannu māḍuvudu. (1) dīpajvalanam, (2) śrī guruvaṃdanam (3) śrī gurō pāhi māṃ, (4) bhajaneya mahime, (5) ghōṣavākyagaḷu, (6) prārthanā ślōkagaḷu (7) jagadguru śaṃkara bhagavatpādara kīrtane, (8) śṛṃgēri jagadguru kīrtane, (9) keḷage koṭṭiruva sakala dēvara nāmāvaḷi, (10) jagadguru charite, (11) śaṃkarāchārya aṣṭōttara śatanāmāvaḷi (12) ārati hāḍugaḷu (13) tattvapadagaḷu (14) maṃgaḷa ślōkagaḷu (15) śāradē pāhi māṃ śaṃkara rakṣa māṃ eṃba prārthaneyoṃdige bhajaneyannu muktāyagoḷisuvudu.

sakala dēvara nāmāvaḷi

jaya gaṇēśa gajānana
gaṇanātha pāhi mām
śrī gaṇēśa vināyaka
vighnēśvara rakṣa mām
jaya sarasvati brahmapatni
vidyādāyini pāhi mām
śāradāṃbe śṛṃgērivāsini
śrīchakranilaye rakṣa mām
jagadgurō śaṃkaragurō
kāruṇyamūrtē pāhi mām
śaṃkarāchārya advaitasthāpaka
ṣaṇmatasthāpaka rakṣa mām
dattātrēya atrinaṃdana
trimūrtirūpa pāhi mām
digaṃbara śrīpādavallabha
nṛsiṃhasarasvati rakṣa mām
jagadgurō śṛṃgērigurō
dayāsāgara pāhi mām
dakṣiṇāmnāya śāradāpīṭha
śaṃkarāchārya rakṣa mām
subrahmaṇya kārtikēya
śaravaṇabhava pāhi mām
dēvasēnēśa vallīnātha
ṣaṇmukhanātha rakṣa mām
sāṃbaśiva mṛtyuṃjaya
kailāsavāsa pāhi mām
gaurīkāṃta girijākāṃta
bhavāniśaṃkara rakṣa mām
aṃbabhavāni viśālākṣi
dēvimīnākṣi pāhi mām
durgādēvi kāḷikāṃba
aṃbabhavāni rakṣa mām
sītārāma kōdaṃḍarāma
paṭṭābhirāma pāhi mām
rādhākṛṣṇa rukmiṇikāṃta
gōpivallabha rakṣa mām
śrīlakṣmī mahālakṣmī
bāgyalakṣmī pāhi mām
varalakṣmī jayalakṣmī
gajalakṣmī rakṣa mām
harihararūpa chaitanyarūpa
mōmāramaṇa pāhi mām
veṃkaṭēśa vaikuṃṭanātha
saptagirīśa rakṣa mām
narasiṃha prahlādavarada
śrīharirūpa pāhi mām
pāṃḍuraṃga paṃḍharinātha
rakhumāyi viṭhṭhala rakṣa mām
svāmiye ayyappa hariharasuta
śabarigirīśa pāhi mām
āṃjanēya rāmabhakta
rāmadūta rakṣa mām

śārade pāhi māṃ śaṃkara rakṣa māṃ
śārade pāhi māṃ śaṃkara rakṣa māṃ

vighnēśvarādi samasta
dēvatā mūrti kī jai