gurudēvatā bhajanamaṃjarī

pasāyadāna (ātāṃ viśvātmakē dēvē)

kīrtanam — 10

ātāṃ viśvātmakē dēvē,
yēṇē vāgyajñē tōṣāvē,
tōṣōni maja dyāvē,
pasāyadāna hē ||

jē khaḷāṃchi vyaṃkaṭī sāṃḍō,
tayā satkarmī ratī vāḍhō,
bhūtāṃ parasparē jaḍō,
maitra jīvāṃchē ||

duritāṃchē timira jāvō,
viśva svadharma sūryē pāhō,
jō jē vāṃchhīla tō
tē lāhō, prāṇijāta ||

varṣata sakaḷa maṃḍaḷī,
īśvaraniṣṭhāṃchī māṃdiyāḷī,
anavarata bhūmaṃḍaḷī,
bhēṭatu bhūtā ||

chalā kalpatarūṃchē ārava,
chētanāchiṃtāmaṇīṃchē gāva,
bōlatī jē arṇava,
pīyūṣāṃchē ||

chaṃdramēṃjē alāṃchhana,
mārtaṃḍa jē tāpahīna,
tē sarvāhī sadā sajjana,
sōyarē hōtu ||

kiṃbahunā sarva sukhī,
pūrṇa hōvōni
tihīṃ lōkī,
bhajijō ādipuruṣīṃ,
akhaṃḍita ||

āṇi graṃthōpajivīyē,
viśēṣī lōkī iyē,
dṛṣṭādṛṣṭavijayē,
hōāvējī ||

yētha mhaṇē śrī viśvēśvarāvō,
hā hōīla dānapasāvō,
yēṇē varē jñānadēvō,
sukhiyā jhālā ||