gurudēvatā bhajanamaṃjarī

bhaja gōviṃdaṃ bhaja gōviṃdaṃ

kīrtanam — 9

bhaja gōviṃdaṃ bhaja gōviṃdaṃ
gōviṃdaṃ bhaja mūḍhamatē |
saṃprāptē sannihitē kālē
na hi na hi rakṣati ḍukṛñkaraṇē ||

mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhiṃ manasi vitṛṣṇām |
yallabhasē nijakarmōpāttaṃ
vittaṃ tēna vinōdaya chittam ||

nārīstanabharanābhīdēśaṃ
dṛṣṭvā mā gā mōhāvēśam |
ētanmāṃsavasādivikāraṃ
manasi vichiṃtaya vāraṃvāram ||

nalinīdalagatajalamatitaralaṃ
tadvajjīvitamatiśayachapalam |
viddhi vyādhyabhimānagrastaṃ
lōkaṃ śōkahataṃ cha samastam ||

yāvadvittō'pārjanasakta-
stāvannijaparivārō raktaḥ |
paśchājjīvati jarjaradēhē
vārttāṃ kō'pi na pṛchchhati gēhē ||

yāvatpavanō nivasati dēhē
tāvatpṛchchhati kuśalaṃ gēhē |
gatavati vāyau dēhāpāyē
bhāryā bibhyati tasminkāyē ||

bālastāvatkrīḍāsakta-
staruṇastāvattaruṇīsaktaḥ |
vṛddhastāvachchiṃtāsaktaḥ
paramē brahmaṇi kō'pi na saktaḥ ||

kā tē kāṃtā kastē putraḥ
saṃsārō'yamatīva vichitraḥ |
kasya tvaṃ kaḥ kuta āyāta-
stattvaṃ chiṃtaya yadidaṃ bhrātaḥ ||

satsaṃgatvē niḥsaṃgatvaṃ
niḥsaṃgatvē nirmōhatvam |
nirmōhatvē niśchalitattvaṃ
niśchalitattvē jīvanmuktiḥ ||

vayasi gatē kaḥ kāmavikāraḥ
śuṣkē nīrē kaḥ kāsāraḥ |
kṣīṇē vittē kaḥ parivārō
jñātē tattvē kaḥ saṃsāraḥ ||

mā kuru dhanajanayauvanagarvaṃ
harati nimēṣātkālaḥ sarvam |
māyāmayamidamakhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ||

dinayāminyau sāyaṃ prātaḥ
śiśiravasaṃtau punarāyātaḥ |
kālaḥ krīḍati gachchhatyāyu-
stadapi na muṃchatyāśāvāyuḥ ||

kā tē kāṃtādhanagatachiṃtā
vātula kiṃ tava nāsti niyaṃtā |
trijagati sajjanasaṃgatirēkā
bhavati bhavārṇavataraṇē naukā ||

jaṭilō muṃḍī luṃchitakēśaḥ
kāṣāyāṃbarabahukṛtavēṣaḥ |
paśyannapi cha na paśyati mūḍhō
hyudaranimittaṃ bahukṛtavēṣaḥ ||

aṃgaṃ galitaṃ palitaṃ muṃḍaṃ
daśanavihīnaṃ jātaṃ tuṃḍam |
vṛddhō yāti gṛhītvā daṃḍaṃ
tadapi na muṃchatyāśāpiṃḍam ||

agrē vahniḥ pṛṣṭhē bhānū
rātrau chubukasamarpitajānuḥ |
karatalabhikṣastarutalavāsa
stadapi na muṃchatyāśāpāśaḥ ||

kurutē gaṃgāsāgaragamanaṃ
vrataparipālanamathavā dānam |
jñānavihīnaḥ sarvamatēna
muktiṃ na bhajati janmaśatēna ||

suramaṃdiratarumūlanivāsaḥ
śayyā bhūtalamajinaṃ vāsaḥ |
sarvaparigrahabhōgatyāgaḥ
kasya sukhaṃ na karōti virāgaḥ ||

yōgaratō vā bhōgaratō vā
saṃgaratō vā saṃgavihīnaḥ |
yasya brahmaṇi ramatē chittaṃ
naṃdati naṃdati naṃdatyēva ||

bhagavadgītā kiṃchidadhītā
gaṃgājalalavakaṇikā pītā |
sakṛdapi yēna murārisamarchā
kriyatē tasya yamēna na charchā ||

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananījaṭharē śayanam |
iha saṃsārē bahudustārē
kṛpayāpārē pāhi murārē ||

rathyākarpaṭavirachitakaṃthaḥ
puṇyāpuṇyavivarjitapaṃthaḥ |
yōgī yōganiyōjitachittō
ramatē bālōnmattavadēva ||

kastvaṃ kō'haṃ kuta āyātaḥ
kā mē jananī kō mē tātaḥ |
iti paribhāvaya sarvamasāraṃ
viśvaṃ tyaktvā svapnavichāraṃ ||

tvayi mayi chānyatraikō viṣṇu-
rvyarthaṃ kupyasi mayyasahiṣṇuḥ |
sarvasminnapi paśyātmānaṃ
sarvatrōtsṛja bhēdajñānam ||

śatrau mitrē putrē baṃdhau
mā kuru yatnaṃ vigrahasaṃdhau |
bhava samachittaḥ sarvatra tvaṃ
vāṃchhasyachirādyadi viṣṇutvam ||

kāmaṃ krōdhaṃ lōbhaṃ mōhaṃ
tyaktvātmānaṃ bhāvaya kō'ham |
ātmajñānavihīnā mūḍhā-
stē pachyaṃtē narakanigūḍhāḥ ||

gēyaṃ gītānāmasahasraṃ
dhyēyaṃ śrīpatirūpamajasram |
nēyaṃ sajjanasaṃgē chittaṃ
dēyaṃ dīnajanāya cha vittam ||

sukhataḥ kriyatē rāmābhōgaḥ
paśchāddhaṃta śarīrē rōgaḥ |
yadyapi lōkē maraṇaṃ śaraṇaṃ
tadapi na muṃchati pāpācharaṇam ||

arthamanarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukhalēśaḥ satyam |
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ||

prāṇāyāmaṃ pratyāhāraṃ
nityānityavivēkavichāram |
jāpyasamētasamādhividhānaṃ
kurvavadhānaṃ mahadavadhānam ||

gurucharaṇāṃbujanirbharabhaktaḥ
saṃsārādachirādbhava muktaḥ |
sēṃdriyamānasaniyamādēvaṃ
drakṣyasi nijahṛdayasthaṃ dēvam ||