gurudēvatā bhajanamaṃjarī

tvatprabhujīvapriyamichchhasi

ghōṣaḥ

lakṣmīnarasiṃha bhagavāna kī jai | prahlādavaradanige jai

kīrtanam — 2

tvatprabhujīvapriyamichchhasi
chēnnaraharipūjāṃ kuru satataṃ
pratibiṃbālaṃkṛtidhṛtikuśalō
biṃbālaṃkṛtimātanutē ;
chētōbhṛṃga bhramasi vṛthā
bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānagha­padasarasijamakaraṃdam .

śuktau rajataṃ pratibhājātaṃ
kaṭakādyarthasamarthaṃ chē-
dduḥkhamayī tē saṃsṛtirēṣā
nirvṛtidānē nipuṇā syāt ;
chētōbhṛṃga bhramasi vṛthā
bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānagha­padasarasijamakaraṃdaṃ .

ākṛtisāmyāchchhālmalikusumē
sthalanalinatvabhramamakarōḥ
gaṃdharasāviha kimu vidyētē viphalaṃ
bhrāmyasi bhṛśavirasēsmin ;
chētōbhṛṃga bhramasi vṛthā
bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānagha­padasarasijamakaraṃdaṃ .

srakchaṃdanavanitādīnviṣayā­nsukhadānmatvā tatra viharasē
gaṃdhaphalīsadṛśā nanu tēmī
bhōgānaṃtaraduḥkhakṛtaḥ syuḥ ;
chētōbhṛṃga bhramasi vṛthā
bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānagha­padasarasijamakaraṃdaṃ .

tava hitamēkaṃ vachanaṃ vakṣyē śṛṇu
sukhakāmō yadi satataṃ
svapnē dṛṣṭaṃ sakalaṃ hi mṛṣā
jāgrati cha smara tadvaditi ;
chētōbhṛṃga bhramasi vṛthā
bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānagha­padasarasijamakaraṃdaṃ .

ghōṣaḥ

lakṣmīnarasiṃha bhagavāna kī jai | prahlādavaradanige jai