gurudēvatā bhajanamaṃjarī

śrī nṛsiṃha pāhi

ghōṣaḥ

lakṣmīnarasiṃha bhagavāna kī jai | prahlādavaradanige jai

ślōkaḥ

saṃsārasāgaranimajjanamuhyamānaṃ
dīnaṃ vilōkaya vibhō
karuṇānidhē mām |
prahlādakhēdaparihāraparāvatāra
lakṣmīnṛsiṃha mama dēhi
karāvalaṃbam ||

kīrtanam — 3

śrī nṛsiṃha pāhi
mōha paṭala nāśana |
khaḷa hiraṇyakaśipu kaṭhiṇa
hṛdaya dāraṇa |
vara prahlādōddharaṇa pāvana |
uddharaṇa pāvana ||

ghōra saṃsāra pāśamapana­yāśu mē |
kāma krōdha lōbha mōha
mada vimardana |
mahimātītānaṃta vaibhava |
ānaṃta vaibhava ||

śaraṇamastu tēṃghriyugala­miha surēśvara |
aruṇa kiraṇa taraṇi kōṭi
kiraṇa bhāsvara |
charaṇāṃbhōja praṇata sukhakara |
supraṇata sukhakara ||

sadrajastamōguṇōna bhakta vatsala |
bhakti yukti varada śakti mukti sucharita |
paripāhīśa mahīvarārchita ||
mahīvarārchita ||

nāmāvaliḥ

narasiṃha lakṣmīnarasiṃha
narasiṃha abhayaṃ dēhi svāmi
narasiṃha kṛpe tōru taṃde
narasiṃha ninage śaraṇu eṃde

ghōṣaḥ

lakṣmīnarasiṃha bhagavāna kī jai | prahlādavaradanige jai