gurudēvatā bhajanamaṃjarī

pāhi śrī nṛsiṃha pālisō

ghōṣaḥ

lakṣmīnarasiṃha bhagavāna kī jai | prahlādavaradanige jai

ślōkaḥ

śrīmatpayōnidhinikētana
chakrapāṇē
bhōgīṃdrabhōgamaṇiraṃjita
puṇyamūrtē |
yōgīśa śāśvata śaraṇya
bhavābdhipōta
lakṣmīnṛsiṃha mama dēhi
karāvalaṃbam ||

kīrtanam — 1

rāgaḥ : kēdāra

tālaḥ : ādi

pāhi śrī nṛsiṃha pālisō |
vihagēṃdra vāhana |
pāhi śrī nṛsiṃha pāliso ||

līla jāla viśāla kalimala |
śūla khalu gōpāla śrīlōla |
yadubāla vanamāla |
śiśupāla kālane | pāhiśrī ||

vēdanāda vinōda bōdha |
yaśōda muda madhurādhikādhipa |
yādava bhūdhava |
śrīdhava mādhava | pāhiśrī ||

siṃdhu maṃdiraviṃda baṃdhura naṃda |
kaṃda mukuṃda gōviṃda |
iṃdire baṃdha sanaṃdādi vaṃdyane |
pāhi śrī ||

vāsukīśaya dōṣanāśa |
dinēśa śaśi saṃkāśa lakṣmīśa |
vāsava pōṣa daśāvēśabhūṣane |
pāhi śrī ||

śrī manōmaya sōma kōmala nāma |
śyāmala lalāma nissīma |
kāmita dhāma saṃgramādi bhīmane |
pāhi śrī ||

maṃgalāṃga bhujaṃga bhaṃga vihaṃga
tuṃga turaṃga nīlāṃga |
raṃgā anaṃga susaṃgā kṛpāṃgane |
pāhi śrī ||

kṣīra vāri vihāra sāra vichāra
dhura kaṃṭhīrava vīra
hāra kēyūra śṛṃgārālaṃkāranē |
pāhiśrī ||

nāmāvaliḥ

jaya narasiṃha śrī narasiṃha
lakṣmīnarasiṃha
jaya narasiṃha śrī narasiṃha
prahlāda narasiṃha

ghōṣaḥ

lakṣmīnarasiṃha bhagavāna kī jai | prahlādavaradanige jai