gurudēvatā bhajanamaṃjarī

lakṣmi rāvē mā iṃṭika

ghōṣaḥ

mahālakṣmī mātā kī jai

ślōkaḥ

namastēstu mahāmāyē
śrīpīṭhē surapūjitē |
śaṃkhachakragadāhastē
mahālakṣmi namōstu tē ||

kīrtanam — 2

rāgaḥ : māyāmāḷavagauḷa

tālaḥ : ādi

lakṣmi rāvē mā iṃṭiki
varalakṣmi rāvē mā iṃṭiki
kṣīrābdhi putri varalakṣmi
rāvē mā iṃṭiki

lakṣmi rāvē mā iṃṭiki
rājitamuga nelakonna
sūkṣmamuga mōkṣamichchu
suṃdari bṛṃdāvana dhāri

kuṃkuma pachcha kastūri
kōrikatōnu gōrōjanamu
jāji puvvu jalajalōchini
mudamutōna arpiṃtūmu

challani gaṃdhamu chaṃdanamutō
sāmrāṇi dhūpamu
mātā nīku prītiga prakhyātīga
samarpiṃtunamma

pasupu akṣatalu parimaḷa dravyaṃ
paṃcha bilvamulu pūrṇa kalaśamu
mātā nīku prītiga
prakhyātīga samarpiṃtunamma

guṃḍu malle mogali pūlu
daṃḍiga chāmaṃti pūlu
mēlaina pārijātamu
mātā nīku prītiga
prakhyātīga samarpiṃtunamma

aṃdamuga jari aṃchu chīra
kuṃdanamu pachchani ravika
mogali puvvula jaḍanē alli
jaḍaguchchulanu kaṭṭēnamma
mātā nīku mudamutō
mēmu chētumamma chakkani pūja

aṃdamuga aḍavi paṃḍlu
kadali paṃḍlu rēgu paṃḍlu
mēlaina dānimma paṃḍlu
ghanamugā karjura paṃḍlu
paṃḍu vennelatō nīku
padmāsini nē pūjiṃpa

nāmāvaliḥ

mahālakṣmi māṃ pāhi
dīnadayālō māṃ pāhi
kṣīrābdhitanayē māṃ pāhi
sarvamaṃgalē māṃ pāhi

ghōṣaḥ

mahālakṣmī mātā kī jai