gurudēvatā bhajanamaṃjarī

bāre śrīlakṣmīdēvī kāruṇyadī

ghōṣaḥ

mahālakṣmī mātā kī jai

ślōkaḥ

aṃgaṃ harēḥ pulaka bhūṣaṇa­māśrayaṃtī
bhṛṃgāṃganēva mukulā­bharaṇaṃ tamālam
aṃgīkṛtākhilavibhūti­rapāṃgalīlā
māṃgalyadāstu mama
maṃgaladēvatāyāḥ ||

kīrtanam — 1

rāgaḥ : kēdāragauḷa

tālaḥ : tripuṭa

bāre śrīlakṣmīdēvī kāruṇyadī ||

ghōra chiṃteyoḷu
saṃsāri nāniruvene |
dāridrya keṭṭadu
yāru kēḷaru tāyē ||

lōkadoḷihe nānu
lōka māteyu nīnu |
yāke baḷalisuviyē
sākinnu bēganē ||

hari jāye nī brahma
barahava tappi si |
karuṇadiṃdenagīga
paramaiśvaryava koḍē ||

āne kudure saha
yānadi kuḷitīga |
bā nanna tāyiyē
nānāratiya māḷpē ||

pallakki iḷidu bā
mellanī maneyōḷu |
phulla lōchaneyē nī
nillī kūḍē tāyē ||

iṃdire nīdayadiṃda
baṃdiyā dēvī |
iṃdu pūjipe
śivānaṃdana jāyeyē ||

nāmāvaliḥ

lakṣmī māṃ pāhi
mahālakṣmī māṃ pāhi
lakṣmī māṃ pāhi
varalakṣmī māṃ pāhi
lakṣmī māṃ pāhi
jayalakṣmī māṃ pāhi
lakṣmī māṃ pāhi
bhāgyalakṣmī māṃ pāhi

ghōṣaḥ

mahālakṣmī mātā kī jai