gurudēvatā bhajanamaṃjarī

namastē'stu mahāmāyē

ghōṣaḥ

mahālakṣmī mātā kī jai

kīrtanam — 3

namastē'stu mahāmāyē
śrīpīṭhē surapūjitē |
śaṃkhachakragadāhastē
mahālakṣmi namō'stutē ||

namastē garuḍārūḍhē
kōlāsurabhayaṃkari |
sarvapāpaharē dēvi
mahālakṣmi namō'stutē ||

sarvajñē sarvavaradē
sarvaduṣṭabhayaṃkari |
sarvaduḥkhaharē dēvi
mahālakṣmi namō'stutē ||

siddhibuddhipradē dēvi
bhuktimuktipradāyini |
maṃtrapūtē sadā dēvi
mahālakṣmi namō'stutē ||

ādyaṃtarahitē dēvi
ādyaśaktimahēśvari |
yōgajē yōgasaṃbhūtē
mahālakṣmi namō'stutē ||

sthūlasūkṣmamahāraudrē
mahāśaktimahōdarē |
mahāpāpaharē dēvi
mahālakṣmi namō'stutē ||

padmāsanasthitē dēvi
parabrahmasvarūpiṇi |
paramēśi jaganmāta­rmahālakṣmi namō'stutē ||

śvētāṃbaradharē dēvi
nānālaṃkārabhūṣitē |
jagatsthitē jaganmāta­rmahālakṣmi namō'stutē ||

mahālakṣmyaṣṭakaṃ stōtraṃ
yaḥ paṭhēdbhaktimānnaraḥ |
sarvasiddhimavāpnōti
rājyaṃ prāpnōti sarvadā ||

ēkakālē paṭhēnnityaṃ
mahāpāpavināśanam |
dvikālaṃ yaḥ paṭhēnnityaṃ
dhanadhānyasamanvitaḥ ||

trikālaṃ yaḥ paṭhēnnityaṃ
mahāśatruvināśanam |
mahālakṣmirbhavēnnityaṃ
prasannā varadā śubhā ||

ghōṣaḥ

mahālakṣmī mātā kī jai