गुरुदेवता भजनमंजरी

कृष्ण माझी माता

घोषः

गोपिका जीवन स्मरणं गोविंद गोविंद

श्लोकः

यतः सर्वं जातं वियदनिल­मुख्यं जगदिदं
स्थितौ निःशेषं योऽवति निज­सुखांशेन मधुहा |
लये सर्वं स्वस्मिन्हरति कलया
यस्तु स विभुः
शरण्यो लोकेशो मम भवतु
कृष्णोऽक्षिविषयः ||

कीर्तनम् — 4

कृष्ण माझी माता कृष्णा माझा पिता |
बहिणीबंधु चुलता कृष्ण माझा ||

कृष्ण माझा गुरु कृष्ण माझें तारुं |
उतरी पैल पारुं भवनदीचे ||

कृष्ण माझें मन कृष्ण माझें जन |
सोईरा सज्जन कृष्ण माझा ||

तुका म्हणे माझा कृष्ण हा विसावा |
वाटे न करावा परता जीवा ||

नामावलिः

कृष्ण कृष्ण मुकुंद जनार्दन
कृष्ण गोविंद नारायण हरे
कृष्ण हरे हरे कृष्ण हरे हरे
कृष्ण हरे हरे कृष्ण हरे हरे
अच्युतानंत गोविंद माधव
सच्चिदानंद नारायण हरे
कृष्ण हरे हरे कृष्ण हरे हरे
कृष्ण हरे हरे कृष्ण हरे हरे

घोषः

गोपिका जीवन स्मरणं गोविंद गोविंद