गुरुदेवता भजनमंजरी

जय दुर्गे दुर्गति परिहारिणि

घोषः

भवानी माता की जय

श्लोकः

भवानि त्वं दासे मयिवितर
दृष्टिं सकरुणाम्
इति स्तोतुं वांछन् कथयति
भवानि त्वमिति यः |
तदैव त्वं तस्मै दिशसि
निजसायुज्यपदवीं
मुकुंदब्रह्मेंद्रस्फुटमकुट­नीराजितपदाम् ||

कीर्तनम् — 2

रागः : दुर्गा

तालः : आदि

जय दुर्गे दुर्गति परिहारिणि
शुंभविदारिणि माता भवानि ||

आदिशक्ति परब्रह्म स्वरूपिणि
जगजननी चतुर्वेद बखानि ||

ब्रह्माशिव हरि अर्चन कीन्हो
ध्यानधरत सुर नर मुनि ज्ञानि ||

अष्टभुजाकर खड्गविराजे
सिंहसवार सकल वरदानि ||

ब्रह्मानंद शरणमे आयो
भवभय नाशकरो महाराणी ||

नामावलिः

जय जय भवानि जय दुर्गे
अंब भावानि जय दुर्गे
भवभय नाशिनि जय दुर्गे
मुक्तिप्रदायिनि जय दुर्गे

घोषः

भवानी माता की जय