गुरुदेवता भजनमंजरी

हे जननि जगदंबे

घोषः

भवानी माता की जय

श्लोकः

जपो जल्पः शिल्पं सकलमपि
मुद्राविरचना
गतिः प्रादक्षिण्यक्रमण­मशनाद्याहुतिविधिः |
प्रणामः संवेशः सुख­मखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु
यन्मे विलसितम् ॥

कीर्तनम् — 1

हे जननि जगदंबे
निन्नडिगॆ शरणॆंबॆ |
मूर्जगवनाडिसुव
सूत्रधारिणि निन्न |
पूजिसुत वंदिसुत
बागुवॆवु नाव् मुन्न |

गिरिजाते निन्नडिय
नंबिरुव भक्तरिगॆ |
कॊडॆयिंद मरॆमाडु
मरॆयलारॆनु तायॆ

करुणिसुत नीनॊलियॆ
कल्लु करगुवुदम्म |
सुरविनुतॆ नी मुनियॆ
ब्रह्मांडविरदम्मा

नामावलिः

पर्वतराजकुमारि भवानि
भंजय कृपया मम दुरितानि
आरणि नारणि पूरणि कारणि
त्रिपुरसुंदरि देवि मीनाक्षि

घोषः

भवानी माता की जय