गुरुदेवता भजनमंजरी

अतिभारतिमतिविभवान्

घोषः

दक्षिणाम्नाय शृंगेरि शारदापीठ जगद्गुरु महाराज की जै|शृंगेरि जगद्गुरु विद्यारण्य गुरु महाराज की जै|जगद्गुरु नृसिंहभारती गुरु महाराज की जै|जगद्गुरु श्रीसच्चिदानंद शिवाभिनवनृसिंह भारती गुरु महाराज की जै|जगद्गुरु श्रीचंद्रशेखरभारती गुरु महाराज की जै|जगद्गुरु श्री अभिनव विद्या तीर्थ गुरु महाराज की जै|जगद्गुरु श्री भारतीतीर्थ गुरु महाराज की जै|जगद्गुरु श्री विधुशेखर भारती गुरु महाराज की जै|

कीर्तनम् — 13

अतिभारतिमतिविभवान्
जिततीर्थानाश्रिताघनिर्हरणे |
धरणेर्देशिकचरणान्
शरणं करवाणि भारतीतीर्थान् ||

समुचिततमनामानः
श्रीचरणा भांति भारतीतीर्थाः |
परमा गुरवो गुरवः
प्रीणंत्ये तेषु पूजितेषु परम् ||

आनंदे खलु वर्षे
जगतामानंदबृंदसंदात्री |
आश्रमचर्या तुर्या भुवनाचार्यान्
समाश्रिता वर्यान् ||

मंदस्मिताभिरामं
मंदेतरकांति भूयसा तपसा |
सदयापांगं देशिकवदनं
ध्यायामि भूषितं भूत्या ||

मंजुलपदविन्यासं
मनोहरीभूतगूढशास्त्रार्थम् |
धर्मप्रचारचतुरं
शर्मदमाचार्यभाषणं जयति ||

रुद्राक्षभूषितायतवक्षस्स्थल­शोभिचारुकाषायम् |
दोषोज्झितभाषाचयविदुषां
वपुरस्तु शांतयेऽमीषाम् ||

तरुणारुणसरसीरुहचरणानां
देशिकेंद्रचरणानाम् |
कामयते मम मानस­मानतनृपमौलि पादपीठत्वम् ||

वैदुष्यं रसिकत्वं वाग्मित्वं
विस्तृतं वदान्यत्वम् |
प्रीतिर्भोगविरक्तिस्सर्वाण्येतानि
भारतीगुरुषु ||

करधृतचिन्मुद्रं वरजपमालं
हंससेवितं तेजः |
ब्रह्मणि सक्तं किंचन
मोहतमो हंतु भारती नाम्ना ||

निष्कासयितुमनंगं
लक्ष्मीतनयं तमाद्यरसहेतुम् |
नवमरसैकाधारान्
लक्ष्मीतनयान् गुरून् भजे सर्वान् ||

सुमधुरवाद्यनिनादं
सपुलकभक्तौघपरिवृतं तेषाम् |
आस्थानीं प्रति गमनं
स्मरणे स्मरणे ददाति मे मोदम् ||

हीरकिरीटान् प्रावृतहैमक्षौमान्
गुरून् विभूषाढ्यान् |
याचे हस्तालंबनमालंबित­भक्तवर्यपाणितलान् ||

वंदिजने स्तुतिमुखरे
वंदारुष्वधिकृतेषु पुरुषेषु |
वाद्यचये कलनिनदे
विभांति सिंहासने गुरूत्तंसाः ||

रचिता भुवनगुरूणामुचिता
वसतिस्स्थलद्वये नियता |
शृंगे महीधरेंद्रे
समकाठिन्ये मदंतरंगे च ||

घोषः

दक्षिणाम्नाय शृंगेरि शारदापीठ जगद्गुरु महाराज की जै|शृंगेरि जगद्गुरु विद्यारण्य गुरु महाराज की जै|जगद्गुरु नृसिंहभारती गुरु महाराज की जै|जगद्गुरु श्रीसच्चिदानंद शिवाभिनवनृसिंह भारती गुरु महाराज की जै|जगद्गुरु श्रीचंद्रशेखरभारती गुरु महाराज की जै|जगद्गुरु श्री अभिनव विद्या तीर्थ गुरु महाराज की जै|जगद्गुरु श्री भारतीतीर्थ गुरु महाराज की जै|जगद्गुरु श्री विधुशेखर भारती गुरु महाराज की जै|